B 157-24 Kālītattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/24
Title: Kālītattva
Dimensions: 36 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1369
Remarks:


Reel No. B 157-24 Inventory No. 29696

Title Kālītattva

Author Rāghavabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.0 x 9.0 cm

Folios 5

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Manuscript Features

Available folios are 1v–5v

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

śrīgurubhyo namaḥ

unmīlan navanīrajālivigalan mādhvīkalubdhāntarad

bhrāmyan manjulamattaṣaṭpadaghaṭā vyastā samasthā iva |

śambho rā(2)nanapaṃkajeṣu parito drāg utpatantyastarām

niḥśeṣaṃ mama duskṛtāni girije hanyu kaṭākṣormmayaḥ ||

vicāryya sarvvatantrāṇi kulanāthaguṇaiḥ saha |

sādhakā(3)nāñ ca panthānaṃ gurūṇāñ ca tathātmanām | (fol. 1v1–3)

End

tad uktaṃ svatantratantre ||

bhūmau trikoṇam ālikhyādhāraśakti prapūjanaṃ |

(10) merupṛṣṭhaṛṣiḥ proktaḥ sutalaṃ chanda īritam ||

kūrmmo devatā devī cāsanopavene (!) priye || (!)

viniryogaś ca kathitaḥ paṭhed dhṛtvāsanaṃtataḥ ||

pṛthvī tvayā dhṛtā lokā, de-(fol. 5v9–10)

«Sub-colophon:»

iti || śrīrāghavabhaṭṭa viracite kālītattve prātaḥkṛtyaṃ nāma prathamaṃ tattvam || (fol. 3r4–5)

Microfilm Details

Reel No. B 157/24

Date of Filming 14-11-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-11-2006

Bibliography