B 157-24 Kālītattva
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/24
Title: Kālītattva
Dimensions: 36 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1369
Remarks:
Reel No. B 157-24 Inventory No. 29696
Title Kālītattva
Author Rāghavabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 36.0 x 9.0 cm
Folios 5
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Manuscript Features
Available folios are 1v–5v
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
śrīgurubhyo namaḥ
unmīlan navanīrajālivigalan mādhvīkalubdhāntarad
bhrāmyan manjulamattaṣaṭpadaghaṭā vyastā samasthā iva |
śambho rā(2)nanapaṃkajeṣu parito drāg utpatantyastarām
niḥśeṣaṃ mama duskṛtāni girije hanyu kaṭākṣormmayaḥ ||
vicāryya sarvvatantrāṇi kulanāthaguṇaiḥ saha |
sādhakā(3)nāñ ca panthānaṃ gurūṇāñ ca tathātmanām | (fol. 1v1–3)
End
tad uktaṃ svatantratantre ||
bhūmau trikoṇam ālikhyādhāraśakti prapūjanaṃ |
(10) merupṛṣṭhaṛṣiḥ proktaḥ sutalaṃ chanda īritam ||
kūrmmo devatā devī cāsanopavene (!) priye || (!)
viniryogaś ca kathitaḥ paṭhed dhṛtvāsanaṃtataḥ ||
pṛthvī tvayā dhṛtā lokā, de-(fol. 5v9–10)
«Sub-colophon:»
iti || śrīrāghavabhaṭṭa viracite kālītattve prātaḥkṛtyaṃ nāma prathamaṃ tattvam || (fol. 3r4–5)
Microfilm Details
Reel No. B 157/24
Date of Filming 14-11-1971
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 03-11-2006
Bibliography